Posts

Showing posts from August, 2018

नवग्रह पूजा कैसे करें!

Image
सबसे पहले नवग्रहमण्डल बनाएं- नवग्रह पूजन विधि बायें हाथ में संबंधित अक्षत लेकर दाहिने हाथ से अक्षत छोड़ें- 1) सूर्य (लाल अक्षत-पुष्प लेकर) ॐ आ कृष्णेन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यं च ।  हिरण्येन सविता रथेना देवो याति भुवनानि पश्यन्‌ ॥  (यजु. 33। 43, 34। 31) जपा कुसमसंकाशं काश्यपेयं महाद्युतिम्‌ ।   तमोऽरिं सर्वपापघ्नं सूर्यमावाहयाम्यहम्‌ ॥   ॐ भूर्भुवः स्वः कलिंगदेशोद्भव कश्यपगोत्र रक्तवर्ण भो सूर्य! इहागच्छ, इहतिष्ठ  ॐ सूर्याय नमः, श्री सूर्यमावाहयामि स्थापयामि च । 2) चंद्र (श्वेत अक्षत-पुष्प लेकर) ॐ इमं देवा असपत्नं सुवध्वं महते क्षत्राय  महते ज्येष्ठ्याय महते जानराज्यायेन्द्रस्येंद्रियाय।  (यजु. 10। 18) इमममुष्य पुत्रममुष्यै पुत्रमस्यै विश एष वोऽमी  राजा सोमोऽस्माकं ब्राह्मणानां राजा ॥   दधिशंखतुषाराभं क्षीरोदार्णवसम्भवम्‌ ।  ज्योत्स्नापतिं निशानाथं सोममावाहयाम्यहम ॥  ॐ भूर्भुवः स्वः यमुनातीरोद्धव आत्रेय गोत्र शुक्लवर्ण भो सोम! इहागच्छ, इहतिष्ठ  ॐ सोमाय नमः, सोममावाहयामि, स्थापयामि ...